Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 9
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्च्येकपदानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च ॥
स्वर सहित पद पाठआयु॑: । च॒ । रू॒पम् । च॒ । नाम॑ । च॒ । की॒र्ति: । च॒ । प्रा॒ण: । च॒ । अ॒पा॒न: । च॒ । चक्षु॑: । च॒ । श्रोत्र॑म् । च॒ ॥६.३॥
स्वर रहित मन्त्र
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥
स्वर रहित पद पाठआयु: । च । रूपम् । च । नाम । च । कीर्ति: । च । प्राण: । च । अपान: । च । चक्षु: । च । श्रोत्रम् । च ॥६.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 9
Translation -
Let long life, form, name, fame, inbreathing and expiration eyes and ears (serve you well).