Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 45
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आर्ची बृहती सूक्तम् - ब्रह्मगवी सूक्त

    अ॑वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑ ॥

    स्वर सहित पद पाठ

    अ॒वा॒स्तुम् । ए॒न॒म् । अस्व॑गम् । अप्र॑जसम् । क॒रो॒ति॒ । अ॒प॒रा॒ऽप॒र॒ण: । भ॒व॒ति॒ । क्षी॒यते॑ ॥९.७॥


    स्वर रहित मन्त्र

    अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥

    स्वर रहित पद पाठ

    अवास्तुम् । एनम् । अस्वगम् । अप्रजसम् । करोति । अपराऽपरण: । भवति । क्षीयते ॥९.७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 45
    Top