Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 8
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - भुरिगार्च्येकपदानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ब्रह्म॑ च क्ष॒त्रं च॑ रा॒ष्ट्रं च॒ विश॑श्च॒ त्विषि॑श्च॒ यश॑श्च॒ वर्च॑श्च॒ द्रवि॑णं च ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । च॒ । क्ष॒त्रम् । रा॒ष्ट्रम् । च॒ । विश॑: । च॒ । त्विषि॑: । च॒ । यश॑: । च॑ । वर्च॑: । च॒ । द्रवि॑णम् । च॒ ॥६.२॥


    स्वर रहित मन्त्र

    ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥

    स्वर रहित पद पाठ

    ब्रह्म । च । क्षत्रम् । राष्ट्रम् । च । विश: । च । त्विषि: । च । यश: । च । वर्च: । च । द्रविणम् । च ॥६.२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 8
    Top