Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 56
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुरी गायत्री
सूक्तम् - ब्रह्मगवी सूक्त
आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ॥
स्वर सहित पद पाठआ । द॒त्से॒ । जि॒न॒ताम् । वर्च॑: । इ॒ष्टम् । पू॒र्तम् । च॒ । आ॒ऽशिष॑: ॥१०.१०॥
स्वर रहित मन्त्र
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥
स्वर रहित पद पाठआ । दत्से । जिनताम् । वर्च: । इष्टम् । पूर्तम् । च । आऽशिष: ॥१०.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 56
Translation -
This device seizes out the strength out the strength, meritorious works, fulfillments and scopes and expectations of future of those who are tyrants.