Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 11
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्ची निचृत्पङ्क्तिः
सूक्तम् - ब्रह्मगवी सूक्त
तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य ॥
स्वर सहित पद पाठतानि॑ । सर्वा॑णि । अप॑ । क्रा॒म॒न्ति॒ । ब्र॒ह्म॒ऽग॒वीम् । आ॒ऽददा॑नस्य । जि॒न॒त: । ब्रा॒ह्म॒णम् । क्ष॒त्रिय॑स्य ॥६.५॥
स्वर रहित मन्त्र
तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥
स्वर रहित पद पाठतानि । सर्वाणि । अप । क्रामन्ति । ब्रह्मऽगवीम् । आऽददानस्य । जिनत: । ब्राह्मणम् । क्षत्रियस्य ॥६.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 11
Translation -
All these of the Kshatriya, king who takes the Gavi of Brhmana and oppresses him, depart from him.