Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 15
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - गायत्री
सूक्तम् - ब्रह्मगवी सूक्त
सा ब्र॑ह्म॒ज्यं दे॑वपी॒युं ब्र॑ह्मग॒व्यादी॒यमा॑ना मृ॒त्योः पड्वी॑ष॒ आ द्य॑ति ॥
स्वर सहित पद पाठसा । ब्र॒ह्म॒ऽज्यम् । दे॒व॒ऽपी॒युम् । ब्र॒ह्म॒ऽग॒वी । आ॒ऽदी॒यमा॑ना । मृ॒त्यो: । पड्वी॑शे । आ । द्य॒ति॒ ॥७.४॥
स्वर रहित मन्त्र
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पड्वीष आ द्यति ॥
स्वर रहित पद पाठसा । ब्रह्मऽज्यम् । देवऽपीयुम् । ब्रह्मऽगवी । आऽदीयमाना । मृत्यो: । पड्वीशे । आ । द्यति ॥७.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 15
Translation -
This Brahmagavi appropriated for ones own purposes, holds fast in the fetter of death the man who is the oppressor or Brahmanas and sacrilegious to the Devas.