Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 22
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी बृहती
सूक्तम् - ब्रह्मगवी सूक्त
स॑र्वज्या॒निः कर्णौ॑ वरीव॒र्जय॑न्ती राजय॒क्ष्मो मेह॑न्ती ॥
स्वर सहित पद पाठस॒र्व॒ऽज्या॒नि: । कर्णौ॑ । व॒री॒व॒र्जय॑न्ती । रा॒ज॒ऽय॒क्ष्म: । मेह॑न्ती ॥७.११॥
स्वर रहित मन्त्र
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥
स्वर रहित पद पाठसर्वऽज्यानि: । कर्णौ । वरीवर्जयन्ती । राजऽयक्ष्म: । मेहन्ती ॥७.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 22
Translation -
When she moves her ears in various ways she is utter destruction and when she droppers she is consumption.