Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 16
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
मे॒निः श॒तव॑धा॒ हि सा ब्र॑ह्म॒ज्यस्य॒ क्षिति॒र्हि सा ॥
स्वर सहित पद पाठमे॒नि: । श॒तऽव॑धा । हि । सा । ब्र॒ह्म॒ऽज्यस्य॑ । क्षिति॑: । हि । सा ॥७.५॥
स्वर रहित मन्त्र
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥
स्वर रहित पद पाठमेनि: । शतऽवधा । हि । सा । ब्रह्मऽज्यस्य । क्षिति: । हि । सा ॥७.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 16
Translation -
The Brahmagavi is the weapon that kills successfully hundred man and she is destruction of Brahman-killing.