Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 59
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव ॥
स्वर सहित पद पाठमे॒नि: । श॒र॒व्या᳡ । भ॒व॒ । अ॒घात् । अ॒घऽवि॑षा । भ॒व॒ ॥१०.१३॥
स्वर रहित मन्त्र
मेनिः शरव्या भवाघादघविषा भव ॥
स्वर रहित पद पाठमेनि: । शरव्या । भव । अघात् । अघऽविषा । भव ॥१०.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 59
Translation -
Let is become the bolt and arrow and through affensive the most venomous.