Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 68
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
लोमा॑न्यस्य॒ सं छि॑न्धि॒ त्वच॑मस्य॒ वि वे॑ष्टय ॥
स्वर सहित पद पाठलोमा॑नि । अ॒स्य॒ । सम् । छि॒न्धि॒ । त्वच॑म् । अ॒स्य॒ । वि । वे॒ष्ट॒य॒ ॥११.७॥
स्वर रहित मन्त्र
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥
स्वर रहित पद पाठलोमानि । अस्य । सम् । छिन्धि । त्वचम् । अस्य । वि । वेष्टय ॥११.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 68
Translation -
Let this snatch the hairform his head and strip the skin from his body.