Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 71
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुरी पङ्क्तिः
सूक्तम् - ब्रह्मगवी सूक्त
सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ॥
स्वर सहित पद पाठसर्वा॑ । अ॒स्य॒ । अङ्गा॑ । पर्वा॑णि । वि । श्र॒थ॒य॒ ॥११.१०॥
स्वर रहित मन्त्र
सर्वास्याङ्गा पर्वाणि वि श्रथय ॥
स्वर रहित पद पाठसर्वा । अस्य । अङ्गा । पर्वाणि । वि । श्रथय ॥११.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 71
Translation -
Let her dislocate all his limbs and joints.