Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 13
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ॥
स्वर सहित पद पाठसर्वा॑णि। अ॒स्या॒म् । घो॒राणि॑ । सर्वे॑ । च॒ । मृ॒त्यव॑: ॥७.२॥
स्वर रहित मन्त्र
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥
स्वर रहित पद पाठसर्वाणि। अस्याम् । घोराणि । सर्वे । च । मृत्यव: ॥७.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 13
Translation -
In this there are all the terrors and all the death causes.