Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 13
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आसुर्यनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ॥

    स्वर सहित पद पाठ

    सर्वा॑णि। अ॒स्या॒म् । घो॒राणि॑ । सर्वे॑ । च॒ । मृ॒त्यव॑: ॥७.२॥


    स्वर रहित मन्त्र

    सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥

    स्वर रहित पद पाठ

    सर्वाणि। अस्याम् । घोराणि । सर्वे । च । मृत्यव: ॥७.२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 13
    Top