Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 72
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्या त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒ग्निरे॑नं क्र॒व्यात्पृ॑थि॒व्या नु॑दता॒मुदो॑षतु वा॒युर॒न्तरि॑क्षान्मह॒तो व॑रि॒म्णः ॥
स्वर सहित पद पाठअ॒ग्नि: । ए॒न॒म् । क्र॒व्य॒ऽअत् । पृ॒थि॒व्या: । नु॒द॒ता॒म् । उत् । ओ॒ष॒तु॒ । वा॒यु: । अ॒न्तरि॑क्षात्। म॒ह॒त: । व॒रि॒म्ण: ॥१.११॥
स्वर रहित मन्त्र
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः ॥
स्वर रहित पद पाठअग्नि: । एनम् । क्रव्यऽअत् । पृथिव्या: । नुदताम् । उत् । ओषतु । वायु: । अन्तरिक्षात्। महत: । वरिम्ण: ॥१.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 72
Translation -
Let kravyed fire banish him from the earth and burn him and let Vayu, the wind drive him away from the broad and vast middle-region.