अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सोर्य॒मा स वरु॑णः॒ स रु॒द्रः स म॑हादे॒वः ॥
स्वर सहित पद पाठस: । अ॒र्य॒मा । स: । वरु॑ण: । स: । रु॒द्र: । स: । म॒हा॒ऽदे॒व: ॥४.४॥
स्वर रहित मन्त्र
सोर्यमा स वरुणः स रुद्रः स महादेवः ॥
स्वर रहित पद पाठस: । अर्यमा । स: । वरुण: । स: । रुद्र: । स: । महाऽदेव: ॥४.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 4
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(सः) वह [परमेश्वर] (अर्यमा) श्रेष्ठों का मान करनेवाला, (सः) वह (वरुणः) श्रेष्ठ, (सः) वह (रुद्रः) ज्ञानवान् और (सः) वह (महादेवः) महादानी है ॥४॥
भावार्थ - मन्त्र ३ के समान है ॥४॥
टिप्पणी -
४−(सः) (अर्यमा) अर्यः स्वामिवैश्ययोः। पा० ३।१।१०३। ऋ गतिप्रापणयोः-यत्। श्वन्नुक्षन्पूषन्०। उ० १।१५९। अर्य+माङ् माने-कनिन्। अर्यान् श्रेष्ठान् मिमीते मानयतीति। श्रेष्ठानां मानकर्ता (सः) (वरुणः) (सः) (रुद्रः) रु गतौ-क्विप् तुक् च, रो मत्वर्थीयः। ज्ञानवान् (सः) (महादेवः) देवो दानाद् वा दीपनाद् वा-निरु० ७।१५। महादानी ॥