अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स प्र॒जाभ्यो॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ॥
स्वर सहित पद पाठस: । प्र॒ऽजाभ्य॑: । वि । प॒श्य॒ति॒ । यत् । च॒ । प्रा॒णति॑ । यत् । च॒ । न ॥४.११॥
स्वर रहित मन्त्र
स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥
स्वर रहित पद पाठस: । प्रऽजाभ्य: । वि । पश्यति । यत् । च । प्राणति । यत् । च । न ॥४.११॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 11
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(सः) वह [परमेश्वर] (प्रजाभ्यः) उत्पन्न जीवों के हित के लिये [उस सबको] (वि) विविध प्रकार (पश्यति) देखता है, (यत्) जो (प्राणति) श्वास लेता है (च च) और (यत्) जो (न) नहीं [श्वास लेता है] ॥११॥
भावार्थ - जो परमात्मा जङ्गम और स्थावर जगत् की यथावत् सुधि लेकर सबका पालन करता है, उसकी उपासना सब मनुष्य करें ॥११॥इसका मिलान आगे मन्त्र १९ से करो ॥
टिप्पणी -
११−(सः) परमेश्वरः (प्रजाभ्यः) उत्पन्नजीवानां हिताय (वि) विविधम् (पश्यति) विलोकयति (यत्) सृष्टिजातम् (च) (प्राणति) प्रश्वसिति (यत्) (च) (न) निषेधे ॥