अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स य॒ज्ञस्तस्य॑ य॒ज्ञः स य॒ज्ञस्य॒ शिर॑स्कृ॒तम् ॥
स्वर सहित पद पाठस: । य॒ज्ञ: । तस्य॑ । य॒ज्ञ: । स: । य॒ज्ञस्य॑ । शिर॑: । कृ॒तम् ॥७.१२॥
स्वर रहित मन्त्र
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥
स्वर रहित पद पाठस: । यज्ञ: । तस्य । यज्ञ: । स: । यज्ञस्य । शिर: । कृतम् ॥७.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 40
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(सः) वह [परमात्मा] (यज्ञः) संयोग-वियोग करनेवाला है, (तस्य) उस [परमात्मा] का (यज्ञः) संयोग-वियोग व्यवहार है, (सः) वह [परमात्मा] (यज्ञस्य) संयोग-वियोग व्यवहार का (शिरः) शिर [प्रधान] (कृतम्) किया गया है ॥४०॥
भावार्थ - परमात्मा संसार में परमाणुओं का संयोग-वियोग करने से सृष्टि और प्रलय का आदि कारण है, ऐसा विद्वान् मानते हैं ॥४०॥
टिप्पणी -
४०−(सः) परमेश्वरः (यज्ञः) म० ३९। संयोगवियोगकर्ता (तस्य) परमेश्वरस्य (यज्ञः) संयोगवियोगव्यवहारः (सः) परमेश्वरः (यज्ञस्य) संयोगवियोगव्यवहारस्य (शिरः) प्रधानः (कृतम्) ॥