Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 23
    सूक्त - आदित्य देवता - त्रिपदा निचृत बृहती छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    अ॑स्तंय॒ते नमो॑ऽस्तमेष्य॒ते नमो॑ऽस्तमिताय॒ नमः॑। वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒नमः॑ ॥

    स्वर सहित पद पाठ

    अ॒स्त॒म्ऽय॒ते । नम॑: । अ॒स्त॒म्ऽए॒ष्य॒ते । नम॑: । अस्त॑म्ऽइताय । नम॑: । वि॒ऽराजे॑ । नम॑: । स्व॒ऽराजे॑ । नम॑:। स॒म्ऽराजे॑ । नम॑: ॥१.२३॥


    स्वर रहित मन्त्र

    अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः। विराजे नमः स्वराजे नमः सम्राजेनमः ॥

    स्वर रहित पद पाठ

    अस्तम्ऽयते । नम: । अस्तम्ऽएष्यते । नम: । अस्तम्ऽइताय । नम: । विऽराजे । नम: । स्वऽराजे । नम:। सम्ऽराजे । नम: ॥१.२३॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 23

    टिप्पणीः - २३−(अस्तंयते) अस्तंगच्छते परमेश्वराय (नमः) नमस्कारः (अस्तमेष्यते)अस्तं गमिष्यते (अस्तमिताय) अस्तं प्राप्ताय। अन्यत् पूर्ववत्-म० २˜२॥

    इस भाष्य को एडिट करें
    Top