Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 25
    सूक्त - आदित्य देवता - अनुष्टुप् छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    आदि॑त्य॒नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑। अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑पारय ॥

    स्वर सहित पद पाठ

    आदि॑त्य । नाव॑म् । आ । अ॒रु॒क्ष॒: । श॒त॒ऽअरि॑त्राम् । स्व॒स्तये॑ । अह॑:। मा॒ । अति॑ । अ॒पी॒प॒र॒: । रात्रि॑म् । स॒त्रा । अति॑ । पा॒र॒य॒ ॥१.२५॥


    स्वर रहित मन्त्र

    आदित्यनावमारुक्षः शतारित्रां स्वस्तये। अहर्मात्यपीपरो रात्रिं सत्रातिपारय ॥

    स्वर रहित पद पाठ

    आदित्य । नावम् । आ । अरुक्ष: । शतऽअरित्राम् । स्वस्तये । अह:। मा । अति । अपीपर: । रात्रिम् । सत्रा । अति । पारय ॥१.२५॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 25

    टिप्पणीः - २५−(आदित्यः) म० २४। हे अखण्डप्रभाव परमात्मन् (नावम्) (आअरुक्षः) आरूढवानसि (शतारित्राम्) शतं बहूनि अरित्राणि उदकाकर्षणसाधनानिविद्यन्ते यस्यां ताम् (स्वस्तये) क्षेमाय (अहः) दिनकार्यमित्यर्थः (मा) माम् (अति अपीपरः) पॄ पालनपूरणयोः-णिचि लुङ्। पारं प्रापितवानसि (रात्रिम्)रात्रिकर्तव्यमित्यर्थः (सत्रा) सत्यं निश्चयेन (अति पारय) पॄ-णिचि, यद्वा, पारकर्मसमाप्तौ-लोट्। सर्वथा पारं गमय ॥

    इस भाष्य को एडिट करें
    Top