Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 24
    सूक्त - आदित्य देवता - विराडत्यष्टि छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह। स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हंद्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्य: । विश्वे॑न । तप॑सा । स॒ह । स॒ऽपत्ना॑न् । मह्य॑म् । र॒न्धय॑न् । मा । च॒ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे ।विऽओ॑मन् ॥१.२४॥


    स्वर रहित मन्त्र

    उदगादयमादित्यो विश्वेन तपसा सह। सपत्नान्मह्यं रन्धयन्मा चाहंद्विषते रधं तवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहिपशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    उत् । अगात् । अयम् । आदित्य: । विश्वेन । तपसा । सह । सऽपत्नान् । मह्यम् । रन्धयन् । मा । च । अहम् । द्विषते । रधम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे ।विऽओमन् ॥१.२४॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 24

    टिप्पणीः - २४−(उदगात्) उदितवान् (अयम्) सर्वव्यापकः (आदित्यः) अदिति-ण्य। अखण्डप्रभावः, परमेश्वरः (विश्वेन)समस्तेन (तपसा) ऐश्वर्येण (सह) (सपत्नान्) शत्रून् (मह्यं रन्धयन्) मम वशंप्रापयन्। अन्यत् पूर्ववत्-म० ६ ॥

    इस भाष्य को एडिट करें
    Top