अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 20
सूक्त - आदित्य
देवता - ककुप् उष्णिक्
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
शु॒क्रोऽसि॑भ्रा॒जोऽसि॑। स यथा॒ त्वं भ्राज॑ता भ्रा॒जोऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम्॥
स्वर सहित पद पाठशु॒क्र:। अ॒सि॒ । भ्रा॒ज: । अ॒सि॒ । स: । यथा॑ । त्वम् । भ्राज॑ता । भ्रा॒ज: । अ॒सि॒ । ए॒व । अ॒हम् । भ्राज॑ता । भ्रा॒ज्या॒स॒म् ॥१.२०॥
स्वर रहित मन्त्र
शुक्रोऽसिभ्राजोऽसि। स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम्॥
स्वर रहित पद पाठशुक्र:। असि । भ्राज: । असि । स: । यथा । त्वम् । भ्राजता । भ्राज: । असि । एव । अहम् । भ्राजता । भ्राज्यासम् ॥१.२०॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(शुक्रः) शुक्लः। शुद्धः (असि) (भ्राजः) भ्राजृ दीप्तौ-पचाद्यच्।प्रकाशमानः (असि) (सः) तादृशः (यथा) येन प्रकारेण (त्वम्) (भ्राजता) प्रकाशमानेनस्वरूपेण (भ्राजः) प्रकाशमानः (असि) (एवम्) (अहम्) उपासकः (भ्राजता) दीप्यमानेनस्वरूपेण (भ्राज्यासम्) दीपिषीय ॥
इस भाष्य को एडिट करें