अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 29
सूक्त - आदित्य
देवता - त्रिष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
ऋ॒तेन॑ गु॒प्तऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्। मा मा॒ प्राप॑त्पा॒प्मामोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥
स्वर सहित पद पाठऋ॒तेन॑ । गु॒प्त: । ऋ॒तुऽभि॑: । च॒ । सर्वै॑: । भू॒तेन॑ । गु॒प्त: । भव्ये॑न । च॒ । अ॒हम् । मा । मा॒ । प्र । आ॒प॒त् । पा॒प्मा । मा । उ॒त । मृ॒त्यु: । अ॒न्त: । द॒धे॒ । अ॒हम् । स॒लि॒लेन॑ । वा॒च: ॥१.२९॥
स्वर रहित मन्त्र
ऋतेन गुप्तऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम्। मा मा प्रापत्पाप्मामोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥
स्वर रहित पद पाठऋतेन । गुप्त: । ऋतुऽभि: । च । सर्वै: । भूतेन । गुप्त: । भव्येन । च । अहम् । मा । मा । प्र । आपत् । पाप्मा । मा । उत । मृत्यु: । अन्त: । दधे । अहम् । सलिलेन । वाच: ॥१.२९॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 29
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २९−(ऋतेन) सत्यधर्मेण (गुप्तः) रक्षितः (ऋतुभिः) वसन्तादिकालैः (च) (सर्वैः) (भूतेन) अतीतेन (गुप्तः) (भव्येन) भविष्यता (च) (अहम्) उपासकः (मा) माम् (माप्रापत्) मा प्राप्नुयात् (पाप्मा) पापम् (मा) निषेधे (उत) अपि च (मृत्युः) मरणम् (अन्तर्दधे) अन्तर्धानं करोमि (अहम्) (सलिलेन) जलेन (वाचः) वेदवाण्याः ॥
इस भाष्य को एडिट करें