Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 30
    सूक्त - आदित्य देवता - जगती छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    अ॒ग्निर्मा॑गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । मा॒ । गो॒प्ता । परि॑ । पा॒तु॒ । वि॒श्वत॑: । उ॒त्ऽयन् । सूर्य॑: । नु॒द॒ता॒म् । मृ॒त्यु॒ऽपा॒शान् । वि॒ऽउ॒च्छन्ती॑: । उ॒षस॑: । पर्व॑ता: । ध्रु॒वा: । स॒हस्र॑म् । प्रा॒णा: । मयि॑ । आ । य॒त॒न्ता॒म् ॥१.३०॥


    स्वर रहित मन्त्र

    अग्निर्मागोप्ता परि पातु विश्वत उद्यन्त्सूर्यो नुदतां मृत्युपाशान्।व्युछन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥

    स्वर रहित पद पाठ

    अग्नि: । मा । गोप्ता । परि । पातु । विश्वत: । उत्ऽयन् । सूर्य: । नुदताम् । मृत्युऽपाशान् । विऽउच्छन्ती: । उषस: । पर्वता: । ध्रुवा: । सहस्रम् । प्राणा: । मयि । आ । यतन्ताम् ॥१.३०॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 30

    टिप्पणीः - ३०−(अग्निः) ज्ञानमयः परमेश्वरः (मा) माम् (गोप्ता) रक्षकः (परिपातु) परितो रक्षतु (विश्वतः) सर्वतः (उद्यन्) उदयं गच्छन् (सूर्यः)सर्वप्रेरकः परमात्मा (नुदताम्) अपसारयतु (मृत्युपाशान्) मरणबन्धान् (व्युच्छन्तीः) व्युच्छन्त्याः। विशेषप्रकाशयुक्ताः (पर्वताः) शैलाः (ध्रुवाः)दृढाः (सहस्रम्) सहस्रप्रकारेण (प्राणाः) श्वासप्रश्वासाः।शारीरिकात्मिकपराक्रमाः (मयि) पुरुषार्थिनि (आ) समन्तात् (यतन्ताम्) यत्नशीलाभवन्तु ॥

    इस भाष्य को एडिट करें
    Top