अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 12
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः। स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तेन॑ । इ॒माम् । म॒णिना॑ । कृ॒षिम् । अ॒श्विनौ॑ । अ॒भि । र॒क्ष॒त॒: । स: । भि॒षक्ऽभ्या॑म् । मह॑: । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१२॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तेनेमां मणिना कृषिमश्विनावभि रक्षतः। स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तेन । इमाम् । मणिना । कृषिम् । अश्विनौ । अभि । रक्षत: । स: । भिषक्ऽभ्याम् । मह: । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 12
विषय - महः
पदार्थ -
१. (बृहस्पतिः यं मणिम् अवघ्नात्) = [मन्त्र ११ में द्रष्टव्य है] २. (तेन मणिना) = उस मणि के द्वारा-वीर्यरूप मणि को अपने में रक्षित करने के द्वारा (अश्विनी) = कर्मों में व्याप्त होनेवाले नर-नारी (कृषिम् अभिरक्षत:) = कृषि का रक्षण करते हैं [अक्षैर्मा दीव्यः कृषिमित् कृषस्व०] सट्टे आदि के कामों में रुचिवाले न होकर श्रम-साध्य कर्मों द्वारा ही धनार्जन करते हैं। (स:) = वह मणि भी (भिषग्भ्याम्) = वीर्यरक्षण द्वारा रोगों का प्रतीकार करनेवाले इन वैद्यभूत नर-नारियों के लिए (मह:) = तेजस्विता को (भूय:भूयः) = अधिकाधिक (श्वःश्व:) = अगले-अगले दिन (दुहे) = प्रपूरित करती है। (तेन) = उस तेजस्विता से (त्वम्) = तू (द्विषतः जहि) = इन अप्रीतिकर शत्रुओं को विनष्ट कर।
भावार्थ -
वीर्यरक्षण से मनुष्य में कृषि आदि श्रमसाध्य कर्मों में रुचि होती है। वे सट्टे के कामों में व लॉटरीज़ में नहीं पड़े रहते। ये तेजस्विता को प्राप्त कर नीरोग बनते हैं।
इस भाष्य को एडिट करें