अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 9
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा शक्वरी
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द्दिशः॑। सो अ॑स्मै॒ भूति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सूर्य॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । तेन॑ । इ॒मा: । अ॒ज॒य॒त् । दिश॑: । स: । अ॒स्मै॒ । भूति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.९॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः। सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । सूर्य: । प्रति । अमुञ्चत । तेन । इमा: । अजयत् । दिश: । स: । अस्मै । भूतिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 9
विषय - सूर्य के लिए भूति
पदार्थ -
१. (बृहस्पतिः खदिरम् ओजसे) = [देखें मन्त्र छह में]२. (तम्) = उस वीर्यमणि को (सूर्य:) = सूर्यवत् निरन्तर गतिशील कर्तव्यकर्मपरायण मनुष्य (प्रत्यमुञ्चत) = कवच के रूप में धारण करता है। (तेन) = उससे वह (इमा दिश: अजयत्) = इन दिशाओं का विजय करता है। (स:) = वह मणि (अस्मै) = इसके लिए (भूयः भूयः) = अधिकाधिक (श्वःश्वः) = अगले-अगले दिन (इत्) = निश्चय से (भूतिम्) = 'स्वास्थ्य, नैर्मल्य व ज्ञान' के ऐश्वर्य को (दुहे) = प्रपूरित करती है। (तेन) = उस मणि के द्वारा (त्वम्) = तु (द्विषत:) = अप्रीतिकर शत्रुओं को (जहि) = विनष्ट कर डाल।
भावार्थ -
वीर्यमणि को रक्षित करता हुआ कर्त्तव्यकर्मपरायण पुरुष भूति को प्राप्त करता है तथा अप्रीतिकर शत्रुओं का नाश कर देता है।
इस भाष्य को एडिट करें