अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 8
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा शक्वरी
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सोमः॒ प्रत्य॑मुञ्चत म॒हे श्रोत्रा॑य॒ चक्ष॑से। सो अ॑स्मै॒ वर्च॒ इद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सोम॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । म॒हे । श्रोत्रा॑य । चक्ष॑से । स: । अ॒स्मै॒ । वर्च॑: । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.८॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे। सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । सोम: । प्रति । अमुञ्चत । महे । श्रोत्राय । चक्षसे । स: । अस्मै । वर्च: । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 8
विषय - सोम के लिए वर्चस्
पदार्थ -
९. (ओजसे) = ओजस्विता के लिए (बृहस्पतिः खदिरम्) = [देखें मन्त्र छह में] २. (तम्) = उस मणि को (सोमः) = शान्तस्वभाववाला व्यक्ति (प्रत्यमुञ्चत) = कवच के रूप में धारण करता है। जैसे प्रगतिशीलता व जितेन्द्रियता वीर्यरक्षण में सहायक होती हैं, इसी प्रकार शान्तस्वभाव भी वीर्यरक्षण में साधन होता है। यह सोम इसे (महे) = महत्त्व के लिए, (श्रोत्राय) = श्रवणशक्ति के लिए व (चक्षसे) = दृष्टिशक्ति के लिए धारण करता है। (सः) = वह मणि (अस्मै) = इसके लिए (इत्) = निश्चय से (वर्च:) = वर्चस् को-प्राणशक्ति को (भूयः भूयः) = अधिकाधिक (श्वः श्व:) = अगले-अगले दिन दुहे प्रपूरित करती है। (तेन) = उससे (त्वम्) = तू (द्विषतः जहि) = अप्रीतिकर शत्रुओं को नष्ट करनेवाला बन।
भावार्थ -
सोम [शान्त स्वभाव] और वीर्य-रक्षण द्वारा वर्चस्वी बनकर हम अप्रीतिकर शत्रुओं को नष्ट कर डालें।
इस भाष्य को एडिट करें