अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 14
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः। स आ॑भ्यो॒ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । आप॑: । बिभ्र॑ती: । म॒णिम् । सदा॑ । धा॒व॒न्ति॒ । अक्षि॑ता: । स: । आ॒भ्य॒: । अ॒मृत॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१४॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः। स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । आप: । बिभ्रती: । मणिम् । सदा । धावन्ति । अक्षिता: । स: । आभ्य: । अमृतम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 14
विषय - अमृतम्
पदार्थ -
१. (बृहस्पति: यं मणिम् अबध्नात्) = [मन्त्र ११ में द्रष्टव्य है] २.(तं मणिम्) = उस वीर्यमणि को बिभ्रती:-धारण करती हुई आपः कर्मों में व्याप्त होनेवाली प्रजाएँ [आप व्याप्ती, आपो नारा इति प्रोक्ताः] (सदा) = सदा (अक्षिता:) = शरीरों में न क्षीण हुई-हुई (धावन्ति) = गतिवाली और शुद्ध जीवनवाली होती है [धावु गतिशुद्धयोः] ।(स:) = वह मणि (आभ्यः) = इन प्रजाओं के लिए (इत्) = निश्चय से (भूयः भूयः) = अधिकाधिक (श्वःश्व:) = अगले-अगले दिन अमृतं (दुहे) = नीरोगता को प्रपूरित करती है। (तेन) = उस निरोगता के द्वारा (त्वम्) = तू (द्विषत:) = अप्रीतिकर शत्रुओं को (जहि) = विनष्ट कर डाल।
भावार्थ -
वीर्यरक्षण द्वारा हम अक्षीण व पवित्र-जीवनवाले बने रहते हैं। यह वीर्य हमें नीरोगता प्राप्त कराता है और शत्रुओं को विनष्ट करने के योग्य बनाता है।
इस भाष्य को एडिट करें