Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 17
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । इ॒मम् । दे॒वता॑: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । स: । आ॒भ्य॒: । विश्व॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय: । श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१७॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम्। स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । इमम् । देवता: । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । स: । आभ्य: । विश्वम् । इत् । दुहे । भूय:ऽभूय: । श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 17

    पदार्थ -

    १. (बृहस्पतिः यं मणिम् अबध्नात्) = [मन्त्र ११ में द्रष्टव्य है] २. (तं शंभुवम् मणिम्) = उस शान्ति उत्पन्न करनेवाली वीर्यमणि को (देवता:) = देववृत्ति के पुरुष प्रत्यमुञ्चन्त-कवच के रूप में धारण करते हैं। (सः) = वह मणि (आभ्य:) = इन देवलोगों के लिए (भूयःभूयः) = अधिकाधिक (श्वःश्व:) = अगले-अगले दिन (इत्) = निश्चय से (विश्वं दुहे) = सम्पूर्ण [स्वस्थ] शरीर को प्रपूरित करती है। (तेन) = उस मणि के द्वारा (त्वम्) = तू (द्विषतः जहि) = अप्रीतिकर शत्रुओं को नष्ट कर डाल।

     

    भावार्थ -

    देववृत्ति का पुरुष वीर्यरक्षण द्वारा सम्पूर्ण [स्वस्थ] शरीर प्रास करता है और सब शत्रुओं को शीर्ण करनेवाला बनता है।

    इस भाष्य को एडिट करें
    Top