Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 15
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । राजा॑ । वरु॑ण: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒त॒ । श॒म्ऽभुव॑म् । स: । अ॒स्मै॒ । स॒त्यम् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१५॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम्। सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । राजा । वरुण: । मणिम् । प्रति । अमुञ्चत । शम्ऽभुवम् । स: । अस्मै । सत्यम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 15

    पदार्थ -

    १. (बृहस्पतिः यं मणिम् अबध्नात्) = [मन्त्र ११ में द्रष्टव्य है]२. (तम्) = उस (शंभुवम्) = शान्ति को उत्पन्न करनेवाली (मणिम्) = वीर्यमणि को (राजा) = अपने जीवन को बड़ा व्यवस्थित [regu lated] करनेवाला (वरुण:) = सब पापों व अशुभाचरणों का वारण करेवाला साधक (प्रत्यमुञ्चत) = कवच के रूप में धारण करता है। (स:) = वह मणि (अस्मै) = इस राजा व वरुण के लिए (भूयःभूयः) = अधिकाधिक (श्व:श्व) = अगले-अगले दिन (इत्) = निश्चय से (सत्यं दुहे) = सत्य का प्रपूरण करती है-इस वीर्यमणि का रक्षक पुरुष असत्य नहीं बोलता। (तेन) = उस मणि के द्वारा (त्वम्) = तू (द्विषत्) = अप्रीतिकर शत्रुओं को (जहि) = विनष्ट कर।

    भावार्थ -

    व्यवस्थित व सदाचारी जीवनवाले बनकर हम वीर्यमणि को धारण करें। यह 'शान्ति, सत्य व अशत्रुता' को प्राप्त कराएगी।

     

    इस भाष्य को एडिट करें
    Top