अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 35
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पञ्चपदा त्र्यनुष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑। तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥
स्वर सहित पद पाठए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒ण: । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑: । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑: । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥
स्वर रहित मन्त्र
एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः। तस्मिन्विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥
स्वर रहित पद पाठएतम् । इध्मम् । सम्ऽआहितम् । जुषाण: । अग्ने । प्रति । हर्य । होमै: । तस्मिन् । विदेम । सुऽमतिम् । स्वस्ति । प्रऽजाम् । चक्षु: । पशून् । सम्ऽइध्दे । जातऽवेदसि । ब्रह्मणा ॥६.३५॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 35
विषय - सुमति, स्वस्ति, प्रजा, चक्षु, पशु
पदार्थ -
१. हे (अग्ने) = प्रगतिशील जीव! (एतम्) = इस (इध्मम्) = दीस (समाहितम्) = हृदय में स्थापित प्रभु को (होमै:) = दानपूर्वक अदन से-यज्ञशेष के सेवन से (जुषाण:) = प्रीतिपूर्वक सेवन करता हुआ (प्रतिहर्य) = प्राप्त करने के लिए कामनावाला हो [हर्य गतिकान्त्योः ]। २. (तस्मिन्) = उस (जातेवदसि) = सर्वज्ञ प्रभु के (ब्राह्मणा) = ज्ञान के द्वारा (समिद्धे) = हदयदेश में दीप्त होने पर हम (सुमतिम्) = कल्याणी मति को, (स्वस्ति) = कल्याण को, (प्रजाम्) = उत्तम सन्तान को, (चक्षुः) = चक्षु आदि इन्द्रियों को तथा (पशून्) = गौ आदि पशुओं को (विदेम) = प्राप्त करें।
भावार्थ -
हम त्यागपूर्वक अदन करते हुए प्रभु का उपासन करें। प्रभु को ज्ञान के प्रकाश में, हृदय में समाहित करें। तब हम 'सुमति, स्वस्ति, प्रजा, चक्षु व पशुओं को प्राप्त करेंगे।
इस भाष्य को एडिट करें