अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 13
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं बिभ्र॑त्सवि॒ता म॒णिं तेने॒दम॑जय॒त्स्वः। सो अ॑स्मै सू॒नृतां॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । बिभ्र॑त् । स॒वि॒ता । म॒णिम् । तेन॑ । इ॒दम् । अ॒ज॒य॒त् । स्व᳡: । स: । अ॒स्मै॒ । सू॒नृता॑य । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१३॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः। सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । बिभ्रत् । सविता । मणिम् । तेन । इदम् । अजयत् । स्व: । स: । अस्मै । सूनृताय । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 13
विषय - सूनृता
पदार्थ -
१. (बृहस्पति: यं मणिम् अबध्नात्) = [मन्त्र ११ में द्रष्टव्य है] २.(तं मणिम्) = उस बीर्यमणि को (बिभ्रत्) = धारण करता हुआ सविता निर्माण के कर्मों में प्रेरित होनेवाला [सू-उत्पन्न करना] व्यक्ति (तेन) = उस मणि से (इदं स्व:) = इस सुख व प्रकाश का (अजयत्) = विजय करता है। (स:) = वह मणि (अस्मै) = इसके लिए (सून्ताम्) = प्रिय सत्यवाणियों को (भूयः भूयः) = अधिकाधिक (श्वःश्व:) = अगले अगले दिन (दुहे) = प्रपूरित करता है। (तेन) = उस मणि के द्वारा (त्वम्) = तू (द्विषत:) = अनीतिकर शत्रुओं को (जहि) = विनष्ट कर ।
भावार्थ -
वीर्यरक्षण द्वारा निर्माण के कार्यों में रुचिवाला यह व्यक्ति सुख व प्रकाश में निवास करता हुआ प्रिय, सत्य वाणियों को ही बोलता है।
इस भाष्य को एडिट करें