अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 7
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा शक्वरी
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्याय॒ कम्। सो अ॑स्मै॒ बल॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । इन्द्र॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । ओज॑से । वी॒र्या᳡य । कम् । स: । अ॒स्मै॒ । बल॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.७॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम्। सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । इन्द्र: । प्रति । अमुञ्चत । ओजसे । वीर्याय । कम् । स: । अस्मै । बलम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 7
विषय - इन्द्र के लिए बल
पदार्थ -
१. (बृहस्पतिः.....खदिरम्) = [देखें मन्त्र छह में] २. (तम्) = उस मणि को (इन्द्रः) = जितेन्द्रिय पुरुष (ओजसे) = ओजस्विता के लिए तथा (वीर्याय) = बल के लिए (कम्) = सुख से (प्रत्यमुञ्चत) = कवच के रूप में धारण करता है। (सः) = वह मणि (अस्मै) = इसके लिए (भूयः भूयः) = अधिकाधिक (श्वः श्व:) = अगले-अगले दिन (इत्) = निश्चय से (बलं दुहे) = बल को प्रपूरित करती है। (तेन) = उस मणि के द्वारा (त्वं) = तू (द्विषत:) = अप्रीतिकर शत्रुओं को (जहि) = विनष्ट कर डाल।
भावार्थ -
जितेन्द्रिय पुरुष वीर्यमणि को कवच के रूप में धारण करता है। यह मणि इसे बलवान् बनाती है। तब यह अप्रीतिकर शत्रुओं का विनाश कर पाता है।
इस भाष्य को एडिट करें