अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 22
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । रसे॑न । स॒ह । वर्च॑सा ॥६.२२॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्। स मायं मणिरागमद्रसेन सह वर्चसा ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । देवेभ्य: । असुरऽक्षितिम् । स: । मा । अयम् । मणि: । आ । अगमत् । रसेन । सह । वर्चसा ॥६.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 22
विषय - रस + वर्चस्
पदार्थ -
१. (बृहस्पति:) = सर्वज्ञ प्रभु ने (देवेभ्य:) = देववृत्ति के पुरुषों के लिए (यम्) = जिस (असुरक्षितिम्) = आसुर भावनाओं को काम, क्रोध, लोभ को विनष्ट करनेवाली (यम्) = जिस वीर्यमणि को (अबध्नत) = शरीर में बाँधा है। २. (स: अयं मणि:) = वह यह वीर्यमणि मा-मुझे रसेन-मानस रस [आनन्द] के साथ तथा (वर्चसा सह) = शरीरस्थ वर्चस्-रोगनिरोधक शक्ति के साथ (आगमत्) = प्राप्त हो।
भावार्थ -
हम देववृत्ति के बनेंगे तो शरीर में वीर्यमणि को रक्षित कर पाएंगे। इसकी रक्षा से जहाँ हम आसुरभावों को विनष्ट कर पाएँगे, वहाँ मानस आनन्द व शरीरस्थ प्राणशक्ति को प्राप्त करेंगे।
इस भाष्य को एडिट करें