Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 1
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - विराड्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥

    स्वर सहित पद पाठ

    कस्मि॑न् । अङ्गे॑ । तप॑: । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहि॑तम् । क्व᳡ । व्र॒तम् । क्व᳡ । श्र॒ध्दा । अ॒स्य । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । स॒त्यम् । अ॒स्य॒ । प्रति॑ऽस्थितम् ॥७.१॥


    स्वर रहित मन्त्र

    कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम्। क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् ॥

    स्वर रहित पद पाठ

    कस्मिन् । अङ्गे । तप: । अस्य । अधि । तिष्ठति । कस्मिन् । अङ्गे । ऋतम् । अस्य । अधि । आऽहितम् । क्व । व्रतम् । क्व । श्रध्दा । अस्य । तिष्ठति । कस्मिन् । अङ्गे । सत्यम् । अस्य । प्रतिऽस्थितम् ॥७.१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 1

    पदार्थ -

    १. इस सप्तम सूक्त में प्रभु को 'स्कम्भ'-सर्वाधाररूप से स्मरण किया गया है। स्थितप्रज्ञ व्यक्ति ही प्रभु का इस रूप में अनुभव करता है। वह स्थितिप्रज्ञ 'अथर्वा [न डॉवाडोल होनेवाला] ही इस सूक्त का ऋषि है। यह अथर्वा 'ब्रह्म-जिज्ञासा' को इसप्रकार उठाता है कि (अस्य) = इस स्कम्भ के (कस्मिन् अङ्गे) = कौन-से अङ्ग [अवयव] में (तपः अधितिष्ठति) = तप की स्थिति है ? (अस्य कस्मिन् अङ्गे) = इसके कौन-से अंग में ऋतम् अध्याहितम्-ऋत स्थापित हुआ है? अस्य क्व-इसके कौन से अवयव में व्रतम्-व्रत और क्व-कहाँ श्रद्धा तिष्ठति-श्रद्धा स्थित है। अस्य-इसके कस्मिन् अङ्गे-किस अङ्ग में सत्यं प्रतिष्ठतम्-सत्य प्रतिष्ठित है।

     

    भावार्थ -

    ब्रह्मजिज्ञासु प्रभु को 'सर्वाधार स्कम्भ' के रूप में सोचता हुआ जिज्ञासा करता है कि इस स्कम्भ में किस-किस अङ्ग में 'तप, ऋत, व्रत, श्रद्धा व सत्य' की स्थिति है?

    इस भाष्य को एडिट करें
    Top