अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥
स्वर रहित मन्त्र
यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते। समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । अमृतम् । च । मृत्यु: । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्र: । यस्य । नाड्य: । पुरुषे । अधि । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 15
विषय - अमृत, मृत्यु, समुद्र
पदार्थ -
१. (यत्र पुरुषे) = जिस परम पुरुष में (अमृतं च मृत्युः च) = अमृत [नीरोगता] तथा मृत्यु (अधिसमाहिते) = आश्रित हैं और (समुद्रः) = यह विशाल अन्तरिक्षस्थ मेष (यस्य) = जिसके महान् ब्रह्माण्डमय शरीर में (पुरुषे नाड्यः इव) = पुरुष के शरीर में रुधिरभरी नाड़ियों के समान (अधि समाहिता:) = स्थापित हैं, (तम्) = उसी को (स्कम्भम्) = सर्वाधार (ब्रूहि) = कहो। (सः एव) = वह स्कम्भ ही (स्वित्) = निश्चय से (कतम:) = अतिशयेन आनन्दमय है।
भावार्थ -
वह 'स्कम्भ' प्रभु ही सर्वाधार है। उसी के आधार में 'अमृत, मृत्यु व समुद्र' समाहित हैं।
इस भाष्य को एडिट करें