Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 16
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाद्बृहती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्यस्तिष्ठ॑न्ति प्रथ॒माः। य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । चत॑स्र: । प्र॒ऽदिश॑: । ना॒ड्य᳡: । तिष्ठ॑न्ति । प्र॒थ॒मा: । य॒ज्ञ: । यत्र॑ । परा॑ऽक्रान्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१६॥


    स्वर रहित मन्त्र

    यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः। यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्य । चतस्र: । प्रऽदिश: । नाड्य: । तिष्ठन्ति । प्रथमा: । यज्ञ: । यत्र । पराऽक्रान्त: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 16

    पदार्थ -

    १. (चतस्त्र: प्रदिश:) = ये चारों विशाल दिशाएँ (यस्य प्रथमाः नाड्य:) = जिसकी मुख्य नाड़ियों के समान (समाहिता:) = समाहित हुई (तिष्ठन्ति) = स्थित हैं। (यत्र) = जिसमें (यज्ञ) = श्रेष्ठतम कर्म-सृष्टिरूप यज्ञ-(पराक्रान्तः) = उत्कृष्टता से सम्पादित होता है। (तं स्कम्भ ब्रूहि) = उस सर्वाधार का तू प्रतिपादन कर । (स: एव) = वह स्कम्भ ही (स्वित्) = निश्चय से (कतमः) = अत्यन्त आनन्दमय है।

    भावार्थ -

    उस विराट् पुरुष के शरीर की चार मुख्य नाड़ियों के समान ये चार दिशाएँ हैं। उस प्रभु से ही यज्ञादि उत्तम कर्मों का सम्पादन होता है। वे स्कम्भ नामक प्रभु अतिशयेन आनन्दमय है।

    इस भाष्य को एडिट करें
    Top