Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    क्व᳡ । प्र॒ऽईप्स॑न् । दी॒प्य॒ते॒ । ऊ॒र्ध्व: । अ॒ग्नि: । क्व᳡ । प्र॒ऽईप्स॑न् । प॒व॒ते॒ । मा॒त॒रि॒श्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आ॒ऽवृत॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.४॥


    स्वर रहित मन्त्र

    क्व प्रेप्सन्दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन्पवते मातरिश्वा। यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    क्व । प्रऽईप्सन् । दीप्यते । ऊर्ध्व: । अग्नि: । क्व । प्रऽईप्सन् । पवते । मातरिश्वा । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आऽवृत: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 4

    पदार्थ -

    १. यह (ऊर्ध्वः अग्नि:) = ऊपर युलोक में वर्तमान अग्नि, अर्थात् सूर्य (क्व प्रेप्सन्) = कहाँ पहुँचने की कामना करता हुआ (दीप्यते) = चमक रहा है? और (क्व प्रेप्सन्) = कहाँ पहुँचने की कामना करता हुआ यह (मातरिश्वा) = वायु (पवते) = बह रहा है? २. (यत्र) = जहाँ (प्रेप्सन्ती:) = पहुँचने की कामना करती हुई (आवृतः) = चारों ओर वर्तनवाली ये जलधाराएँ अभियन्ति चारों ओर [पूर्व, पश्चिम, उत्तर, दक्षिण में] गतिवाली होती हैं, (तम्) = उसे (स्कम्भम्) = स्कम्भ-सर्वाधार (ब्रूहि) = कहो। (स:) = वह (स्वित्) = निश्चय से (क-तमः एव) = अतिशयेन आनन्दमय ही है।

    भावार्थ -

    ये 'सूर्य, वायु व जल' न जाने कहाँ पहुँचने की कामना करते हुए निरन्तर गतिमय हैं? वस्तुत: जिसके आधार में ये सब गतिवाले हो रहे हैं, वे सर्वाधार प्रभु ही हैं वे 'स्कम्भ' हैं। निश्चय से वे परमानन्दमय हैं।

    इस भाष्य को एडिट करें
    Top