अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य। एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
स्वर सहित पद पाठकिय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । भू॒तम् । किय॑त् । भ॒वि॒ष्यत् । अ॒नु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अङ्ग॑म् । अकृ॑णोत् । स॒ह॒स्र॒ऽधा । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ ॥७.९॥
स्वर रहित मन्त्र
कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य। एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥
स्वर रहित पद पाठकियता । स्कम्भ: । प्र । विवेश । भूतम् । कियत् । भविष्यत् । अनुऽआशये । अस्य । एकम् । यत् । अङ्गम् । अकृणोत् । सहस्रऽधा । कियता । स्कम्भ: । प्र । विवेश । तत्र ॥७.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 9
विषय - 'दिक्कालाद्यनवच्छिन्न' प्रभुः
पदार्थ -
१. (कियता) = अपने कितने अंश में (स्कम्भ:) = वह सर्वांधार प्रभु (भूतं प्रविवेश) = भूतकाल में प्रविष्ट हुआ? (अस्य कियत्) = इस स्कम्भ का कितना अंश (भविष्यत् अन्वाशये) = आनेवाले भविष्यकाल में प्रविष्ट होता है। इस स्कम्भ ने (यत्) = जब एक (अङ्गम्) = अपने एक अङ्ग को [अङ्गभूत अव्यक्त को] (सहस्त्रधा अकृणोत्) = हज़ारों प्रकारों में वर्तमानकाल में प्रकट किया है, (तत्र) = वहाँ-उस वर्तमान में वह (स्कम्भ:) = सर्वाधार प्रभु (कियता प्रविवेश) = कितने अंश में प्रविष्ट हुआ है? थोड़े ही अंश में प्रकट हुआ है।
भावार्थ -
वे सर्बाधार प्रभु भूत, भविष्यत् व वर्तमान काल से अवच्छिन्न नहीं हैं। वे प्रभु तो दिक्कालाधनवच्छिन्न ही हैं।
इस भाष्य को एडिट करें