Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 20
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्मा॑त् । ऋच॑: । अ॒प॒ऽअत॑क्षन् । यजु॑: । यस्मा॑त् । अ॒प॒ऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अ॒थ॒र्व॒ऽअ॒ङ्गि॒रस॑: । मुख॑म् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२०॥


    स्वर रहित मन्त्र

    यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन्। सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्मात् । ऋच: । अपऽअतक्षन् । यजु: । यस्मात् । अपऽअकषन् । सामानि । यस्य । लोमानि । अथर्वऽअङ्गिरस: । मुखम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 20

    पदार्थ -

    १. (यस्मात्) = जिससे (ऋच:) = ऋचाएँ-विज्ञान-प्रतिपादक मन्त्र-(अपातक्षन्) = बनाये गये, (यस्मात्) = जिससे (यजु:) = यजुर्मन्त्र-कर्मप्रतिपादक मन्त्र (अपाकषन्) = निर्मित हुए। (सामानि) = साम मन्त्र-उपासना प्रतिपादक मन्त्र (यस्य) = जिसके (लोमानि) = लोम तुल्य हैं, तथा (अथर्व-अङ्गिरस:) = अङ्गिरा ऋषि के हृदय में प्रेरित किये गये अथर्ववेद के मन्त्र (मुखम्) = जिसका मुख है। (तम्) = उस (स्कम्भम्) = सर्वाधार प्रभु को (ब्रूहि) = कह, उसी का स्तवन कर। (सः एव) = वही (स्वित्) = निश्चय से (कतम:) = अतिशयेन आनन्दमय है।

    भावार्थ -

    प्रभु ने 'ऋग, यजुः, साम' मन्त्रों द्वारा ज्ञान, कर्म, उपासना का प्रतिपादन किया तथा अथर्व-मन्त्रों द्वारा 'कम खाने व कम बोलने' का उपदेश देते हुए अङ्ग-प्रत्यङ्ग को रसमय बनने का संकेत किया।

    इस भाष्य को एडिट करें
    Top