Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 18
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाद्बृहती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । शिर॑: । वै॒श्वा॒न॒र: । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । अङ्गा॑नि । यस्य॑ । या॒तव॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१८॥


    स्वर रहित मन्त्र

    यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन्। अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्य । शिर: । वैश्वानर: । चक्षु: । अङ्गिरस: । अभवन् । अङ्गानि । यस्य । यातव: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 18

    पदार्थ -

    १. (यस्य) = जिसका (शिर:) = सिर (वैश्वानरः) = वैश्वानर अग्नि है, (चक्षुः) = आँख ही (अङ्गिरस:) = प्राण ['प्राणो वै अङ्गिराः' श०६।१।२।२८] (अभवन्) = हो गये हैं। (यस्य अङ्गानि) = जिसके अङ्ग (यातवः) = गतिशील प्राणी हैं। (यस्य) = जिसका (मुखम्) = मुख ही (ब्रह्म) = वेदज्ञान हैं, (उत) = और (जिह्वाम्) = जिहा को (मधुकशाम्) = मधुरता से प्रेरणा देनेवाली वेदवाणी (आहुः) = कहते हैं । (यस्य) = जिसके (ऊधः) = ऊधस् [the bosom] वक्षस्थल को (विराजम्) = विशिष्ट दीसिवाला (आहुः) = कहते हैं। २. (तम्) = उस (स्कम्भम्) = सर्वाधार प्रभु को (ब्रूहि) = कह-उसी का स्तवन कर। (सः) = वह (एव) = ही (स्वित्) = निश्चय से (कतमः) = अत्यन्त आनन्दमय है।

    भावार्थ -

    यह सारा ब्रह्माण्ड उस प्रभु के भिन्न-भिन्न अङ्गों के समान है। वे सर्वाधार प्रभु अतिशयेन आनन्दमय है।

    इस भाष्य को एडिट करें
    Top