Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 39
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा। यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्मै॑ । हस्ता॑भ्याम् । पादा॑भ्याम् । वा॒चा । श्रोत्रे॑ण । चक्षु॑षा । यस्मै॑ । दे॒वा: । सदा॑ । ब॒लिम् । प्र॒ऽयच्छ॑न्ति । विऽमि॑ते । अमि॑तम् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.३९॥


    स्वर रहित मन्त्र

    यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा। यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्मै । हस्ताभ्याम् । पादाभ्याम् । वाचा । श्रोत्रेण । चक्षुषा । यस्मै । देवा: । सदा । बलिम् । प्रऽयच्छन्ति । विऽमिते । अमितम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.३९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 39

    पदार्थ -

    १. (यस्मै) = जिसके लिए और (यस्मै) = जिसके लिए ही (देवा:) = देववृत्ति के पुरुष (हस्ताभ्याम्) = हार्थों से, (पादाभ्याम्) = पावों से (वाचा श्रोत्रेण चक्षुषा) = वाणी, श्रोत्र व आँख से (सदा) = सदा (बलिम्) = पूजा [worship] को (प्रयच्छन्ति) = प्राप्त कराते हैं, और वस्तुत: इस पूजा के कारण ही देव बन पाते हैं। इन देवों के सब कार्य प्रभु-पूजन के लिए ही होते हैं। जो प्रभु (विमिते) = विविधरूपों में बने हुए इस मित [परिमित] संसार में (अमितम्) = असीम-अपरिमित व अनन्त है, (तम्) = उन्हीं को (स्कम्भं ब्रूहि) = सर्वाधार कहो। (सः एव) = वे ही (स्वित्) = निश्चय से (कतमः) = अतिशयेन आनन्दमय हैं।

    भावार्थ -

    देवपुरुषों की सब अङ्गों से होनेवाली क्रियाएँ प्रभु-पूजन के रूप में होती हैं। इस परिमित संसार में वे अपरिमित प्रभु ही अतिशयेन आनन्दमय हैं।

    इस भाष्य को एडिट करें
    Top