Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 7
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - परोष्णिक् सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । स्त॒ब्ध्वा । प्र॒जाऽप॑ति: । लो॒कान् । सर्वा॑न् । अधा॑रयत् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.७॥


    स्वर रहित मन्त्र

    यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वाँ अधारयत्। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्मिन् । स्तब्ध्वा । प्रजाऽपति: । लोकान् । सर्वान् । अधारयत् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 7

    पदार्थ -

    १. (यस्मिन् स्तब्ध्वा) = जिसमें आधार पाकर [अपने को थामकर] (प्रजापति:) = ['द्यावापृथिवी हि प्रजापतिः, मातेव च हि पितेव च प्रजापतिः'-श० ५.१.५.२६] ये पिता व माता के समान धुलोक व पृथिवीलोक (सर्वान् लोकान् अधारयत्) = सब लोकों का धारण कर रहे हैं। सब लोक इस द्यावापृथिवी में ही तो आश्रित हैं और ये द्यावापृथिवी उस स्कम्भ [प्रभु] में आहित है। (तम्) = उस (स्कम्भम्) = आधारभूत प्रभु का ही (ब्रूहि) = प्रतिपादन करो। (सः एव) = वही (स्वित्) = निश्चय से (कतमः) = अतिशयेन आनन्दमय है।

    भावार्थ -

    ये द्यावापृथिवी, प्रभु में आधारित हुए-हुए, सब लोकों का धारण कर रहे हैं। वे प्रभु स्कम्भ, सर्वाधार हैं, और कतम: अतिशयेन आनन्दमय हैं।

    इस भाष्य को एडिट करें
    Top