Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 22
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यत्र॑ । आ॒दि॒त्या: । च॒ । रू॒द्रा: । च॒ । वस॑व: । च॒ । स॒म्ऽआहि॑ता: । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒का: । प्रति॑ऽस्थिता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२२॥


    स्वर रहित मन्त्र

    यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः। भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यत्र । आदित्या: । च । रूद्रा: । च । वसव: । च । सम्ऽआहिता: । भूतम् । च । यत्र । भव्यम् । च । सर्वे । लोका: । प्रतिऽस्थिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 22

    पदार्थ -

    १. (यत्र) = जिसमें (आदित्याः च) = बारह आदित्य देव, (रुद्राः च) = ग्यारह रुद्रदेव (च) = तथा (वसवः) = आठ वसु (समाहिताः) = सम्यक् स्थापित हैं। सब देवों के आधारभूत वे प्रभु ही तो स्कम्भ हैं। (यत्र) = जहाँ (भूतं च भव्यं च) = जो लोक भूतकाल में थे तथा भविष्यत् में होंगे तथा वर्तमानकाल में (सर्वे लोका:) = सब लोक (प्रतिष्ठिता:) = प्रतिष्ठित हैं, (तम्) = उस (स्कम्भम्) = सर्वाधार प्रभु को (ब्रूहि) = कह-स्तवन कर। (सः एव) = वे प्रभु ही (स्वित्) = निश्चय से (कतम:) = अतिशयेन आनन्दमय हैं।

    भावार्थ -

    आदित्यों, रुद्रों व वसुओं के आधार वे प्रभु ही है। कालत्रयी में होनेवाले सब लोक उस प्रभु में ही प्रतिष्ठित हैं। उस सर्वाधार 'स्कम्भ' का ही हम स्तवन करें, वे ही आनन्दस्वरूप हैं।

     

    इस भाष्य को एडिट करें
    Top