Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 12
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता। यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । भूमि॑: । अ॒न्तरि॑क्षम् । द्यौ: । यस्मि॑न् । अधि॑ । आऽहि॑ता । यत्र॑ । अ॒ग्नि: । च॒न्द्रमा॑: । सूर्य॑: । वात॑: । तिष्ठ॑न्ति । आर्पि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१२॥


    स्वर रहित मन्त्र

    यस्मिन्भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता। यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्मिन् । भूमि: । अन्तरिक्षम् । द्यौ: । यस्मिन् । अधि । आऽहिता । यत्र । अग्नि: । चन्द्रमा: । सूर्य: । वात: । तिष्ठन्ति । आर्पिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 12

    पदार्थ -

    १. (यस्मिन्) = जिसमें (भूमिः अन्तरिक्षम्) = भूमि और अन्तरिक्ष तथा (यस्मिन्) = जिसमें (द्यौः) द्योलोक (अध्याहिता) = स्थापित है। (यत्र) = जिसमें (अग्निः चन्द्रमाः सूर्य: वात:) = अग्नि, चन्द्र, सूर्य और वायु (आर्पिताः तिष्ठन्ति) = समन्तात् अर्पित हुए-हुए स्थित हैं, (तम्) = उसी को (स्कम्भम्) = सर्वाधार (ब्रूहि) = कहो। (सः एव) = वह ही (स्वित्) = निश्चय से (कतमः) = अतिशयेन आनन्दमय है।

    भावार्थ -

    भूमि, अन्तरिक्ष, बुलोक तथा अग्नि, चन्द्र, सूर्य व वायु' को अपने में स्थापित करनेवाला वह प्रभु ही है।

    इस भाष्य को एडिट करें
    Top