Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 6
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    क्व᳡ । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती । यु॒व॒ती इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । अ॒हो॒रा॒त्रे इति॑ । द्र॒व॒त॒: । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आप॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.६॥


    स्वर रहित मन्त्र

    क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने। यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    क्व । प्रेप्सन्ती इति प्रऽईप्सन्ती । युवती इति । विरूपे इति विऽरूपे । अहोरात्रे इति । द्रवत: । संविदाने इति सम्ऽविदाने । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आप: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 6

    पदार्थ -

    १.(क्व प्रेप्सन्ती) = कहाँ-पहुँचने की अभिलाषा करती हुई ये दो (विरूपे) = विपरीत रूपवाली प्रकाश व अन्धकारमयी [एक श्वेता और दूसरी कृष्णा] (संविदाने) = परस्पर मन्त्रणा-सी करती हुई (अहोरात्रे युवती) = दिन व रात्रिरूप युवतियों (द्रवत:) = चली जा रही हैं? (यत्र) = जिसके आधार में (प्रेप्सन्ती:) = विविध वस्तुओं को प्राप्त करने की कामना करती हुई (आप:) = प्रजाएँ [आपो वै नरसूनवः] (अभियन्ति) = चारों और गति कर रही हैं, (तम्) = उस आधार को (स्कम्भम्) = स्कम्भ सर्वाधार प्रभु (ब्रूहि) = कहो। (सः एव) = वही (स्वित्) = निश्चय से (कतमः) = अत्यन्त आनन्दमय है।

    भावार्थ -

    प्रभु के आधार में ही ये दिन व रात निरन्तर चले जा रहे हैं। उसी के आधार में सब प्रजाएँ, विविध पदार्थों को प्राप्त करने की कामना से गतिबाली हो रही हैं।

    इस भाष्य को एडिट करें
    Top