अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 25
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
स्वर सहित पद पाठबृ॒हन्त॑: । नाम॑ । ते । दे॒वा: । ये । अस॑त: । परि॑ । ज॒ज्ञि॒रे । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । अस॑त् । आ॒हु॒: । प॒र: । जना॑: ॥७.२५॥
स्वर रहित मन्त्र
बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे। एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥
स्वर रहित पद पाठबृहन्त: । नाम । ते । देवा: । ये । असत: । परि । जज्ञिरे । एकम् । तत् । अङ्गम् । स्कम्भस्य । असत् । आहु: । पर: । जना: ॥७.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 25
विषय - देव-असत्-स्कम्भ [पर-परतर-परतम]
पदार्थ -
१. (ये) = जो (असत:) = अव्यक्त प्रकृति से (परिजज्ञिरे) = प्रादुर्भूत हुए हैं, (ते देवा:) = ये सूर्य, वायु, अग्नि आदि देव भी (बृहन्तः नाम) = निश्चय से बृहत् हैं। इन सूर्य आदि देवों की महिमा भी महान् है। इन देवों का कारणभूत वह (असत्) = अव्याकृत [अदृश्य-सा] प्रधान [प्रकृति] (पर:) = इन सब देवों से उत्कृष्ट है। कारणात्मना वह प्रधान इन कार्यभूत सूर्यादि देवों से उत्कृष्ट होना ही चाहिए। (जना:) = ज्ञानी लोग (तत्) = उस असत् को भी (स्कम्भस्य) = सर्वाधार प्रभु का एक (अङ्गं आहुः) = एक अङ्ग ही कहते हैं। वह अङ्गी स्कम्भ तो इस अङ्गभूत असत् से कितना ही महान् है, ('त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः')।
भावार्थ -
सूर्य,वायु, अग्नि देव महान् हैं। इनका कारणभूत 'असत्' [प्रधान-प्रकृति] इनसे पर है। वह असत् भी सर्वाधार प्रभु का एक अङ्ग ही है।
इस भाष्य को एडिट करें