Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 19
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाद्बृहती सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त। वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । ब्रह्म॑ । मुख॑म् । आ॒हु: । जि॒ह्वाम् । म॒धु॒ऽक॒शाम् । उ॒त । वि॒ऽराज॑म् । ऊध॑: । यस्य॑ । आ॒हु: । स्क॒म्भ॒म् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१९॥


    स्वर रहित मन्त्र

    यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत। विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यस्य । ब्रह्म । मुखम् । आहु: । जिह्वाम् । मधुऽकशाम् । उत । विऽराजम् । ऊध: । यस्य । आहु: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 19

    पदार्थ -

    १. (यस्य) = जिसका (शिर:) = सिर (वैश्वानरः) = वैश्वानर अग्नि है, (चक्षुः) = आँख ही (अङ्गिरस:) = प्राण ['प्राणो वै अङ्गिराः' श०६।१।२।२८] (अभवन्) = हो गये हैं। (यस्य अङ्गानि) = जिसके अङ्ग (यातवः) = गतिशील प्राणी हैं। (यस्य) = जिसका (मुखम्) = मुख ही (ब्रह्म) = वेदज्ञान हैं, (उत) = और (जिह्वाम्) = जिहा को (मधुकशाम्) = मधुरता से प्रेरणा देनेवाली वेदवाणी (आहुः) = कहते हैं । (यस्य) = जिसके (ऊधः) = ऊधस् [the bosom] वक्षस्थल को (विराजम्) = विशिष्ट दीसिवाला (आहुः) = कहते हैं। २. (तम्) = उस (स्कम्भम्) = सर्वाधार प्रभु को (ब्रूहि) = कह-उसी का स्तवन कर। (सः) = वह (एव) = ही (स्वित्) = निश्चय से (कतमः) = अत्यन्त आनन्दमय है।

    भावार्थ -

    यह सारा ब्रह्माण्ड उस प्रभु के भिन्न-भिन्न अङ्गों के समान है। वे सर्वाधार प्रभु अतिशयेन आनन्दमय है।

    इस भाष्य को एडिट करें
    Top