Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 2
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥

    स्वर सहित पद पाठ

    कस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥


    स्वर रहित मन्त्र

    कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्वा। कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥

    स्वर रहित पद पाठ

    कस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 2

    पदार्थ -

    १. (अस्य) = इस स्कम्भ-सर्वाधार-प्रभु के (कस्मात् अङ्गात्) = किस अङ्ग से अग्रिः दीप्यते अग्नि दीप्त होती है? (मातरिश्वा) = वायु (कस्मात् अङ्गात् पवते) = किस अङ्ग से बहनेबाला होता है? (चन्द्रमा:) = यह आहादजनक ज्योतिबाला चन्द्र (महः स्कम्भस्य) = उस पूजनीय [महान्] सर्वाधार प्रभु के (अङ्गम् मिमान:) = स्वरूप को प्रकट करता हुआ-प्रभु की महिमा का प्रकाश करता हुआ-(कस्मात् अङ्गात्) = किस अङ्ग से (वि) = विविध प्रकार से (अधिमिमीते) = अपना मार्ग मापता रहता है? यह कभी सोलह कलाओंवाला व कभी निष्कल दीखता है। यह व्यवस्था भी कितनी कौतूहलकारी है।

    भावार्थ -

    ब्रह्मजिज्ञासु जिज्ञासा करता है कि उस स्कम्भ में किन-किन अङ्गों से इन 'अग्नि, वायु व चन्द्रमा' आदि देवों का प्रकाश होता है?

    इस भाष्य को एडिट करें
    Top