अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - परोष्णिक्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । सर्वे॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१३॥
स्वर रहित मन्त्र
यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । सर्वे । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 13
विषय - तेतीस देवों का आधार 'ब्रह्म'
पदार्थ -
१. (यस्य अङ्गे) = जिसके एक अङ्ग [एक देश] में (सर्वे त्रयस्त्रिंशद देवा:) = सब तेतीस देव समाहिता:- परस्पर संगतरूप में स्थापित हैं, तम्-उस प्रभु को ही स्कम्भ बूहि-सर्वाधार 'स्कम्भ' कहो। सः एव-वही स्वित्-निश्चय से कतमः अतिशयेन आनन्दमय है।
भावार्थ -
'आठ वसु, ग्यारह रुद्र, बारह आदित्य व इन्द्र और प्रजापति' इन तेतीस देवों के आधार वे आनन्दमय प्रभु ही हैं।
इस भाष्य को एडिट करें