Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 8
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥

    स्वर सहित पद पाठ

    यत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥


    स्वर रहित मन्त्र

    यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्। कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत्कियत्तद्बभूव ॥

    स्वर रहित पद पाठ

    यत् । परमम् । अवमम् । यत् । च । मध्यमम् । प्रजाऽपति: । ससृजे । विश्वऽरूपम् । कियता । स्कम्भ: । प्र । विवेश । तत्र । यत् । न । प्रऽअविशत् । कियत् । तत् । बभूव ॥७.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 8

    पदार्थ -

    १. (यत्) = जो (परमम्) = उत्कृष्ट सात्त्विक, (अवमम्) = निकृष्ट तामस्, (यत् च मध्यमम्) = और जो मध्यम राजस् (विश्वरूपम्) = सब भिन्न-भिन्न रूपोंवाला वस्तुजगत् (प्रजापतिः ससृजे) = प्रजापालक प्रभु ने उत्पन्न किया है। ('ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवैति तान् विद्धि न त्वहं तेषु ते मयि । तत्र') = उस सारे वस्तु-जगद्रूप ब्रह्माण्ड में (स्कम्भ:) = वे सर्वाधार प्रभु (कियता प्रविवेश) = कितने अंश में प्रविष्ट हुए हैं? प्रभु का (यत्) = जो अंश (न प्राविशत्) = यहाँ नहीं प्रविष्ट हुआ, ('पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि') = इस पुरुषसूक्त के वाक्य के द्वारा स्पष्ट है कि प्रभु के एकदेश में ही सारा ब्रह्माण्ड स्थित है, प्रभु के तीन अंश तो इससे ऊपर ही हैं|

    भावार्थ -

    प्रभु ने 'सात्त्विक, राजस् व तामस्' त्रिविध वस्तुजगत्वाले इस ब्रह्माण्ड को रचा है। यह सारा ब्रह्माण्ड उसके एक देश में ही है-उसका त्रिपाद् तो अपने प्रकाशमय स्वरूप में ही स्थित है। एवं, स्थान के दृष्टिकोण से वे प्रभु असीम हैं।

    इस भाष्य को एडिट करें
    Top