Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 50
    ऋषिः - विरूप ऋषिः देवता - अग्निर्देवता छन्दः - कृतिः स्वरः - निषादः
    0

    इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम्। त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑ꣳसीः पर॒मे व्यो॑मन्। उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द। उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु॥५०॥

    स्वर सहित पद पाठ

    इ॒मम्। ऊ॒र्णा॒युम्। वरु॑णस्य। नाभि॑म्। त्वच॑म्। प॒शू॒नाम्। द्वि॒पदा॒मिति द्वि॒ऽपदा॑म्। चतु॑ष्पदाम्। चतुः॑ऽपदा॒मिति॒ चतुः॑ऽपदाम्। त्वष्टुः॑। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। प्र॒थ॒मम्। ज॒नित्र॑म्। अग्ने॑। मा। हि॒ꣳसीः॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन्। उष्ट्र॑म्। आ॒र॒ण्यम्। अनु॑। ते॒। दि॒शा॒मि॒। तेन॑। चि॒न्वा॒नः। त॒न्वः᳖। नि। सी॒द॒। उष्ट्र॑म्। ते॒। शुक्। ऋ॒च्छ॒तु॒। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒ ॥५० ॥


    स्वर रहित मन्त्र

    इममूर्णायुँवरुणस्य नाभिन्त्वचम्पशूनान्द्विपदाञ्चतुष्पदाम् । त्वष्टुः प्रजानाम्प्रथमञ्जनित्रमग्ने मा हिँसीः परमे व्योमन् । उष्ट्रमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो नि षीद । उष्ट्रन्ते शुगृच्छतु यन्द्विष्मस्तन्ते शुगृच्छतु ॥


    स्वर रहित पद पाठ

    इमम्। ऊर्णायुम्। वरुणस्य। नाभिम्। त्वचम्। पशूनाम्। द्विपदामिति द्विऽपदाम्। चतुष्पदाम्। चतुःऽपदामिति चतुःऽपदाम्। त्वष्टुः। प्रजानामिति प्रऽजानाम्। प्रथमम्। जनित्रम्। अग्ने। मा। हिꣳसीः। परमे। व्योमन्निति विऽओमन्। उष्ट्रम्। आरण्यम्। अनु। ते। दिशामि। तेन। चिन्वानः। तन्वः। नि। सीद। उष्ट्रम्। ते। शुक्। ऋच्छतु। यम्। द्विष्मः। तम्। ते। शुक्। ऋच्छतु॥५०॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 50
    Acknowledgment

    भावार्थ -
    हे (अग्ने) राजन् ! तू ( परमे व्योमन् ) परम, सर्वोच्च 'व्योम' अर्थात् विविध प्राणियों के रक्षाधिकार में नियुक्त होकर ( त्वष्टुः ) सर्वजगत् के रचयिता परमेश्वर की ( प्रजानाम् ) प्रजाओं के ( प्रथमं ) सब से उत्तम या सब से प्रथम ( जनित्रम् ) उत्पादक कारण, मेघ के समान सुखों के उत्पादक, ( वरुणस्य ) वरुण अर्थात् वरण करने योग्य सुख के ( नाभिम् ) मूलकारण, (द्विपदां चतुष्पद) दो पावे और चौपाये (पशूनां पशुओं में ही (त्वचं शरीरों को कम्बलादि से ढंकने वाले (इमम्) इस ऊर्णायुं उन को देने वाले भेड़ जन्तु को (मा हिंसीः) मत मार । (ते) तुझे (आरण्यम् उष्ट्रम अनुदिशामि ) मैं जंगली ऊंठ का उपदेश करता हूं ( तेन चिन्वानः) उससे समृद्ध होकर ( तन्वः निषीद ) शरीर के सुखों को प्राप्त कर । ( ते शुक् ) तेरी पीड़ाजनक प्रवृत्ति ( उष्ट्रम् ऋच्छतु ) दाहकारी पीड़ाजनक जीव को प्राप्त हो। और ( ते शुक्) तेरा दुःखदायी क्रोध (तम् ऋच्छतु ) उसको प्राप्त हो (यं द्विष्मः ) जिससे हम द्वेष करते हों ।। शत० ७ । ५ । २ । ३५ ॥

    ऋषि | देवता | छन्द | स्वर - अग्निर्देवता । कृतिः । निषादः ॥

    इस भाष्य को एडिट करें
    Top